ॐ
1) 朝の祈り MORNING PRAYER
Prātasmaraṇa Śloka
Brahmā Murāris-Tripurānta-Kārī,
Bhānuḥ Śaśī- Bhūmi-Suto Budhaśca |
Guruśca Śukraḥ Śani-Rāhu-Ketavaḥ
Kurvantu Sarve Mama Suprabhātam ||
Lord Brahmā, Lord Murāri(Viṣṇu), Lord Śiva; the destroyer of Demon Tripura, the Sun,
the Moon, Mars, Mercury, Jupiter, Venus, Saturn, Rāhu and Ketu
......may all these bless my morning.
大意:ブラフマー、ヴィシュヌ、悪魔トリプーラを退治したシヴァ、太陽、月、火星、
水星、木星、金星、土星、そしてラーフとケートゥ(ヒンドゥー宇宙観のふたつの惑星).....そのすべてが、私の朝を美しくしてくださいますように。
Saptārṇavā Sapta Kulācalāśca,
Saptarṣayo Dvīpavanāni Sapta |
Bhūrādi Kṛtvā Bhuvanāni Sapta,
Kurvantu Sarve Mama Suprabhātam ||
Seven oceans, seven family charts, seven mountains, seven sages, seven continents and seven forests, this world and so on,……may all these bless my morning.
大意: 七つの海、七家系、七山、七仙、七大陸、七つの森、この世をはじめとする七つの世界.....そのすべてが私の朝を良くしてくださいますように。
Pṛthvī Sagandhā Sarasās-tathāpaḥ,
Sparśī Ca Vāyur-jvalanaṁ Ca Tejaḥ |
Nabhaḥ Saśabdaṁ Mahatā Sahaiva,
Kurvantu Sarve Mama Suprabhātam ||
Fragrant earth, sapid water, sensitive wind, brilliant fire and sky vibrant with sound.....may all these vital elements together in harmony make this morning of my life auspicious.
大意: その性質が『香』の元素・地、『味』の水、『接触』の風、『色彩』の火、『音』の虚空 …..そのすべての元素が、調和とともに私の朝に吉兆をもたらしますように。
2) KĪRTAN…Mātanga Vadana Ānanda Sadana
Mātaṅga Vadana Ānanda Sadana |
Mahādeva Śiva Śambho Nandana |
Māyā Vināśaka Muśika Vāhana |
Mātā Maheśvarī Bhavānī Nandana |
Mahā Gaṇapate Maṅgala Śaraṇam ||
Mātanga Vadana.....elephant faced, Ānanda Sadana.....the home of bliss,
Mahādeva / Śambho.....titles of Lord Śiva, Nandana.....son, Māyā.....illusion, Vināśaka.....the one who destroys, Muśika.....mouse, Vāhana.....vehicle,
Mātā.....mother, Maheśvarī / Bhavānī.....titles of Goddess Pārvatī,
Mahā.....great, Gaṇapate.....a title of Lord Gaṇeśa,
Mangala.....auspicious, Śaraṇam.....refuge
3) KĪRTAN…Jay Ambe
Jay Ambe, Jagad-Ambe, Mātā Bhavānī Kī Jay Ambe |
Duḥkha Vināśinī (or Dūrgati Nāśinī ) Durge Jay Jay,
Kāla Vināśinī Kālī Jay Jay |
Umā Ramā Brahmāṇī Jay Jay,
Rādhā Rukmaṇī Sītā Jay Jay ||
Jay.....hail, Ambe.....mother, Jagad-Ambe......universal mother, Mātā…..mother,
Bhavānī…..Goddess, Kī.….of, Duḥkha…..pain, Vināśinī.....remover, Dūrgati.....suffering, Nāśinī.....destroyer,
Durge(Durgā).....one aspect of Goddess Pārvatī, Kāla...darkness,
Kālī.....one aspect of Goddess Pārvatī, Umā.....a title of Goddess Pārvatī,
Ramā.....a title of Goddess Lakṣmī, Brahmāṇī.....a title of Goddess Sarasvatī,
Rādhā / Rukmaṇī....lover and wife of Lord Kṛṣṇa, Sītā.....wife of Lord Rāma
4) KĪRTAN…Jay Gauri Śaṅkara
Jay Gaurī Śaṅkara Jay Viśvanāth,
Jay Pārvatīpati Bholanāth |
Bholanāth, Bholanāth |
Jay Pārvatīpati Bholanāth ||
Gaurī.....daughter of mountain (a title of Goddess Pārvatī),
Śankara.....a title of Lord Śiva, Viśvanāth.....lord of universe,
Pārvatīpati.....lord(husband) of Pārvatī, Bholanāth.....innocent lord
5) ŚLOKA … for Lord Viṣṇu
Yaṁ Brahmā Varuṇendra-rudra martaḥ Stunvati
Divyaiḥ Stavaiḥ Vedaiḥ Sāṅgapadakramo-paniṣadair
gāyanti Yaṁ Sāmagāḥ |
Dhyānāvasthita-tadgatena Manasā Paśyānti Yaṁ Yogino Yasyāntaṁ Na Viduḥ Surāsuragaṇāḥ
Devāya Tasmai Namaḥ ||
I bow down to that Lord who is eurogized with divine panegyrics by Brahmā: the creator, Varuṇa: the God of water, Indra: the Lord of gods, Rudra: Śiva, Marutas: the airs, whose glories are sung by those who sing Sāmans (musical rendering of Vedic hymns), with Vedas their añgas (six auxiliary sciences), Pada and Krama (specificmanners of Vedic recitation), and Upaniṣads, who is ‘seen’ by the Yogins with a mind that is fixed on Him in meditation and whose limit is not known to gods and demons alike.
6) KĪRTAN…Hari Bol
Mukunda Mādhava Govinda Bol,
Keśava Mādhava Hari Hari Bol |
Keśava Mādhava Govinda Bol |
Mukunda Mādhava Govinda Bol |
Mukunda Mādhava Hari Hari Bol |
Hari Bol, Hari Bol, Hari Bol, Hari Bol ||
Mukunda / Mādhava / Govinda…..titles of Lord Kṛṣṇa, Bol…to utter,
Keśava…..a title of Lord Kṛṣṇa, Hari…..a title of Lord Viṣṇu,
7) MANTRA…Śrī Kṛṣṇa Śaraṇaṁ Mama
Śrī Kṛṣṇa Śaraṇaṁ Mama, Śrī Hari Śaraṇaṁ Mama |
Śrī Kṛṣṇa Śaraṇaṁ Mama, Śrī Hari Śaraṇaṁ Mama ||
Nārāyaṇa Śaraṇaṁ Mama, Hare Rāma Śaraṇaṁ Mama |
Nārāyaṇa Śaraṇaṁ Mama, Hare Rāma Śaraṇaṁ Mama ||
Śiva – Śakti Śaraṇaṁ Mama, Om Tat – Sat Śaraṇaṁ Mama |
Śiva – Śakti Śaraṇaṁ Mama, Om Tat – Sat Śaraṇaṁ Mama ||
Śaraṇam Mama.....I take refuge in your feet,
Nārāyaṇa…..a title of Lord Viṣṇu,
Tat.....That, the supreme Brahman, Sat.....existence